Vinayaviniścaya upāliparipṛcchā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

विनयविनिश्चय उपालिपरिपृच्छा

vinayaviniścaya upāliparipṛcchā



namo buddhāya|| tena khalu punaḥ samayenāyuṣmānupaliḥ pratisaṃlayanāta vyutthāya yena bhagavāṃstenopasaṃkrāmat| upasaṃkramya bhagavataḥ pādau śirasābhivandya triḥ pradakṣiṇīkṛtyaikāntaṃ nyasīdat| ekānta niṣaṇnaścāyuṣmānupāliḥ bhagavantametadavocat| iha bhagavanmamaikākino rahogatasya pratisaṃlīna cittasyāyamevaṃrupaścetasi cetaḥparivitarka udapādi| prātimokṣasaṃvaro bhagavatā prajñaptaścādhiśīlaśikṣā pariśuddhiḥ śrāvakayānikānāṃ pratyekabuddhayānikānām ca| bodhisatvāyānikānāṃ tu bhagavatā jīvitaparityāge'pi śikṣāpyatra parideśitā nirdiṣṭā| tat kathaṃ bhagavataḥ parinirvṛtasya tiṣṭhato vā śrāvakayānikānāṃ prātimokṣasaṃvaro vaktavyaḥ| kathaṃ pratyekabuddhayānikānām| kathaṃ mahāyānasaṃprasthitānāṃ bodhisattvānāṃ prātimokṣasaṃvaro vaktavyaḥ| ahaṃ bhagavatā vinayaparāṇāmagro nirddiṣṭaḥ| tasya me bhagavan vijñāpayatūpāyakauśalyaṃ samprakāśayatu bhagavan yathā bhagavataḥ sakāśāt sammukhaṃ śrutvā sammukhaṃ pratigṛhya vaiśāradyaprāptaḥ parṣatsu vistareṇa saṃprakāśayeyam| ayaṃ me bhagavannekākino rahogatasya pratisaṃlīnasyaivaṃrupaścetasi cetaḥ parivitarka udapādi yattvahaṃ bhagavantamusaṃkramya vinayaviniścayaṃ paripṛccheyamiti| tat sādhu bhagavan vyākarotu tathāgato vinayaviniścayaṃ vistareṇa mahatī bhikṣuparṣata sannipatitā bodhisattvaparṣacca|



evamukte bhagavānāyuṣmantamupālimetadavocat| tasmāttarhitvamupāle anyena prayogeṇānyenādhyāśayena śrāvakayānikānāṃ śikṣāpariśuddhiṃ vada| anyena prayogeṇānyenādhyāśayena mahāyānasampratiṣṭhitānāṃ śikṣāpariśuddhiṃ vada| tat kasmāddhetoḥ| anyo hyupāle śrāvakayānikānāṃ prayogo'nyo'dhyāśayaḥ| anyo mahāyānasaṃprasthitānāṃ prayogo'nyo'dhyāśayaḥ| tatropāleyā śrāvakayānikasya pariśuddhaśīlatā sā mahāyānikasya bodhisattvasyāpariśuddhaśīlatā paramadauḥśīlyañca| yā mahāyānasamprasthitasya bodhisattvasya pariśuddhaśīlatā sā śrāvakayānikasyāpariśuddhaśīlatā paramadauḥśīlyañca| tat kasmāddhetoḥ| ihopāle śrāvakayānikastatkṣaṇikacitte'pi bhavopapattiṃ na parigṛṇhāti| iyaṃ śrāvakayānikasya pariśuddhaśīlatā sā mahāyānikasya bodhisatvasyā pariśuddhaśīlata paramadauḥ śīlyañca| katamopāle mahāyānasamprasthitasya bodhisattvasya pariśuddhaśīlatā yā śrāvakayānikasyāpariśuddhaśīlatā paramadauḥśilyañca| ihopāle mahāyāne samprasthito bodhisattvo'prameyāsaṃkhyeyān kalpān bhavopapattiṃ parigṛṇhāti aparikhinnacitto'parikhinnamānasaḥ| iyaṃ mahāyānasamprasthitasya bodhisattvasya pariśuddhaśīlatā sā śrāvakayānikasyāpariśuddhaśīlatā paramadauḥśīlyañca|



tasmāttarhi tvamupāle sānurakṣāṃ śikṣāṃ mahāyānasaṃprasthitānāṃ bodhisattvānāṃ vada| niranurakṣāṃ śikṣāṃ śrāvakayānikānāṃ vada| saparihārāṃ śikṣāṃ mahāyānasamprasthitānāṃ bodhisattvānāṃ vada| niḥparihārāṃ śikṣāṃ śrāvakayānikānāṃ vada| dūrānupraviṣṭāṃ śikṣāṃ mahāyānasamprasthitānāṃ bodhisattvānāṃ vada| sāvadānāṃ śikṣāṃ śrāvakayānikānāṃ vada|



kathaṃ copāle sānurakṣā śikṣā mahāyānasaṃprasthitānāṃ bodhisattvānāṃ niranurakṣā śikṣā śrāvaka yānikānām| ihopāle mahāyāna saṃprasthitena bodhisattvena parasattvānāṃ parapudgalānāṃ hitamanuvartitavyaṃ na punaḥ śrāvakayānikena| anenopāle paryyāyeṇa sānurakṣā śikṣā mahāyānikānām bodhisattvānāṃ niranurakṣā śikṣā śrāvakayānikānām|



kathaṃ copāle saparihārā śikṣā mahāyānasamprasthitānāṃ bodhisattvānāṃ niḥ parihārāśikṣā śrāvakayānikānām| ihopāle mahānasaṃprasthitobodhisattvo'pi saceta pūrvvāṇhasamaye āpattimāpadyeta madhyānhakāle sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṃ mahāyānasamprasthitasya bodhisattvasya śīlaskandha| sacenmadhyānhasamaye āpattimāpadyate sāyānhakāle sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṃ mahāyānasaṃprasthitasya bodhisattvasya śīlaskandhaḥ| sacet sāyānhasamaey āpattimāpadyeta rātryāḥ purimayāme sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṃ mahāyānasaṃpratisthatasya bodhisattvasyaśīlaskandhaḥ| sacet rātryāḥ purimayāme āpattimāpadyeta rātryāśca madhyamayāme sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṃ mahāyānasaṃprasthitasya bodhisattvasya śīlaskandhaḥ| sacet rātryā madhyamayāme āpattimāpadyeta rātryāśca paścimayāme sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṃ mahāyānasaṃprasthitasya bodhisattvasya śīlaskandho veditavyaḥ| evaṃ hyupāle saparihārā śikṣā mahāyānasaṃprasthitānāṃ bodhisattvānāṃ| tatra bodhisattvena nātra kaukṛtyaparyyutthānamutpādyaṃ nātivipratisāriṇā bhavitavyaṃ| tatropāle sacecchrāvakayānikaḥ punaḥ punarāpattimāpadyeta naṣṭaḥ śrāvakayānikasya śīlaskandho veditavyaḥ| tat kasmāddhetoḥ| ādīpta śiraścailopamena hi śrāvakayānikena bhavitavyaṃ sarvakleśaprahāṇāya| evaṃ niḥparihārā śikṣā śrāvakayānikasya hyupāle parinirvvāṇakāmasya|



katham copāle dūrānupraviṣṭā śikṣā mahāyānasaṃprasthitānāṃ bodhisattvnāṃ sāvadānā śikṣā śrāvakayānikānāṃ| ihopāle mahāyānasaṃprasthito bodhisattvo gaṅgānadīvālikāsamān kalpān pañcabhiḥ kāmaguṇaiḥ krīḍitvā ramitvā paricārayitvā bodhicittaṃ notsṛjati| ayamupāle mahāyānasaṃprasthitasya bodhisattvasya śikṣā veditavyā| tat kasmāddhetoḥ| bhaviṣyatyupāle sa kālaḥ sa samayo yanmahāyānasaṃprasthito bodhisattvastenaiva bodhicittena suparigṛhītena svapnāntaragato'pi sarvvakleśairnna saṃhariṣyate| api ca mahāyānasaṃprasthitena bodhisattvena naikasminneva bhave sarvvakleśāḥ kṣapayitavyāḥ| anupūrvveṇa bodhisattvnāṃ kleśāḥ kṣayaṃ gacchantiḥ| paripakvakuśalamūlena ca śrāvakayānikenādīptaśi śacailopamena hi tatkṣaṇikokapi bhavopapattirnnotpāditavyā| evamupāle dūrānupraviṣṭā śikṣā mahāyānasaṃprasthitānāṃ bodhisattvānāṃ sāvadānāṃ śikṣā śrāvakayānikānām||



tasmāttarhi tvamupāle sānurakṣāṃ saparihārāṃ dūrānupraviṣṭāṃ śikṣāṃ mahāyānasamprasthitānāṃ bodhisattvānāṃ vada| niranurakṣāṃ niḥparihārām sāvadānāṃ śikṣāṃ śrāvakayānikānāṃ vada| tat kasmāddhetoḥ| mahāsaṃbhārā hyupāle'nuttarā samyaksaṃbodhirna sukarā ekāntaniviṣṭena mahāyānasaṃprasthitena bodhisattvenā prameyāsaṃkhyeyān kalpān saṃdhārayituṃ saṃsarituma| idaṃ copāle'rthavaśaṃ sampaśyan tathāgataḥ samyaksambuddho mahāyānāsaṃprasthitānāṃ bodhisattvnāṃ naikāntanirvvedakathāṃ kathayati naikāntavirāgakathāṃ kathayati naikāntavirāgakathāṃ kathayati naikāntasaṃvegakathāṃkathaṃyati| api tu khalu punaḥ prītikathāṃ prāmodyakathām pratityasamutpādasamprayuktakathāṃ kathayati| gambhīrāmasaṃkliṣṭāṃ sūkṣmāṃ niḥkaukṛtyakathāṃ kathayati| niḥparyyutthānakathāṃ kathayati| asaṅgāmanāvaraṇāṃ śūnyatākathāṃ kathayati| ta imāṃ kathāṃ śrutvā'bhiratāḥ saṃprāptā na parikhidyante bodhisambhārañca paripūrayanti|



atha hyāyuṣmānupāliḥ bhagavantametadavocat| yā imā bhagavannāpattayaḥ kāścidrāgasaṃyuktāḥ kāścit dveṣāsaṃyuktāḥ kāścinmohasaṃyuktāḥ| tatra katamā bhagavan mahāyānasaṃprasthitasya bodhisattvasya gurutarā āpattayaḥ| kiṃ rāgasaṃprayuktā utāho dveṣasaṃprayuktāḥ utāho mohasaṃprayuktāḥ| evamukte bhagavānāyuṣmantamupālimetadavocat| sacedupāle mahāyānasaṃprasthito bodhisattvo gaṅgānadīvālikāsamā rāgasaṃprayuktā āpattīrāpadyeta yāñcaikāṃ dveṣasaṃprayuktāmāpattimāpadyeta bodhisattvayānaṃ pramāṇīkṛtyeya tābhyo gurutarā āpattiryeyam dveṣaprayuktā| tat kasmāddhetordveṣa upāle sattvaparityāgāya saṃvarttate rāgaḥ sattvasaṃgrahāya saṃvarttate iti| tatropāle yaḥ kleśaḥ sattvasaṃgrahāya saṃvarttate tatra bodhisattvasya na chalaṃ na bhayam| yaḥ kleśaḥ sattvaparityāgāya saṃvarttate tatra bodhisattvasya chalañca bhayañca| api tūpāle uktam pūrvvameva rāgo bandhavirāgo'lpasāvadyo dveṣah kṣipravirāgo mahāsāvadyaḥ| tatropāle yo bandhavirāgokalpasāvadyaḥ saṃkleśaḥ............... bodhisattvasya| yaḥ kṣipravirāgo mahāsāvadyaḥ kleśaḥ sa bodhisattvasya svapnāntaragatasyāpi naiva yuktaḥ| tasmāttarhi tvamupāle bodhisattvānaṃ yāḥ kāścid rāgasaṃprayuktā āpattayaḥ sarvvāstā anāpattaya iti dhāraya| tatropāle ye'nupāyakuśalā bodhisattvāste rāgasaṃprayuktābhya āpatibhyo vibhyati na dveṣasamprayuktābhyaḥ| ye punarupāyakuśalā bodhisattvāste dveṣasaṃprayuktābhya āpattibhyo vibhyati na rāgasamprayuktābhyaḥ| atha khalu te tasyāmeva parṣadi mañjuśrīkumarabhūtaḥ sannipatito'bhūt| sa niṣaṇṇaḥ bhagavantametadavocat| atyantavinītānāṃ bhagavan sarvvadharmāṇāṃbodhāya vinayaḥ| evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat| sacenmañjuśrīrbbāla pṛthagjanā|ātyantavinītān sarvvadharmān jānīyustadapi na bhūyastathāgato vinayaḥ prajñāpyeta| sattvā na prīṇanti tasmāt tathāgato'tyantavinītānāṃ sarvvadharmmānāṃ bodhāya vinayaṃ prajñāpayatyanupūrveṇeti yoniśamupādāya||0|| iti bodhisattvaprātimokṣāḥ||0||